@001 ##Bauddha Bharati Series-33 SUHRILLEKHA [Friendly epistle] BY ARYA NAGARJUNA TO KING SATAVAHANA Editor & Translater SWAMI DWARIKA DAS SHASTRI BAUDDHA BHARATI, VARANASI 1994.## @002 bauddhabha#ratigranthama#la#-33 a#ryana#ga#rjunapa#dai: ra#jn~e sa#tava#hana#ya likhita: suhr%llekha: pratisam%skarta# hindi#ru#pa#ntaraka#ra:, sampa#dakas*ca sva#mi# dva#rika#da#sas*a#stri# [##DD##] bauddhabha#rati# va#ra#n%asi# 2051 vikrama#bda: 1995 i#0 2538 buddha#bda: @003 praka#s*aka C bauddhabha#rati# po0 ba#m%^0 1049, va#ra#n%asi#-221 001 ##Publishers, Bauddha Bharati Post Box : 1049 Varanasi-221 001## prathama sam%skaran%a : 1995 ##First Edition. 1995.## mu#lya 40/- ru0 ##Price : 40/-## mudraka : sa#dhana# presa, ka#t%ana mila ka#loni#, va#ra#n%asi#-2 ##Printers : Sadhana Press, Cotton mill Colony, VARANASI-2## @004 [##BLANK##] @005 praka#s*aki#yam idama#dyam% padastha#nam% siddhi-sopa#naparvan%a#m | iyam% sa# moks%ama#n%a#na#majihma# ra#japaddhati: || @006 [##BLANK##] @007 suhr%llekhasya vis%ayakrama: na#ga#rjunabudhavaryailikhitasya#sya suhr%llekhasya | su#ci#yam% vis%aya#n%a#m% jn~eya# pr%s%t%ha#n*kasahita#'tra || vis%aya#: pr%s%t%ha#n*ka#: 1. racana#ya#: prayojanam 1 2. atra s*raddha# vidheya# 1 3. racana#ya#m% pra#ma#n%yam 2 4. buddhopadis%t%a# s%ad%anusmr%taya: 2 5. das*akus*alakarmasevanam 2 6. da#napa#ramita# 3 7. s*i#lapa#ramita# 3 8. s%at% pa#ramita#: 4 9. ma#tr%-pitr%pu#ja# 4 10. das*a s*i#lanyanupa#lani#ya#ni 4 11. s*i#la#nupa#lanama#ha#tmyam 5 12. ma#tsarya#dis%u s*atrubha#va: 5 13. aprama#do'mr%tapadam 5 14. tasya ma#ha#tmyavarn%anam 6 15. ks%a#ntipa#ramita# 6 16. vairaparitya#ga: 6 17. cittasya traividhyam 7 18. pravaktr%#n%a#m% traividhyam 7 19. catva#ra: pudgala#: prokta#: 8 20. tatra#stya#mraphalopama# 8 21. parastri#dars*anam% heyam 9 22. kartavyas*cittanigraha: 9 23. praheya#: bhavava#sana#: 10 24. yogayuktasya pra#s*astyam 10 25. satka#yadr%s%t%igarhan%am 10 26. ka#matr%s%n%a#paritya#ga: 11 27. yonis*o manaska#ra: 11 28. (ka) prajn~a#-s*i#la vihi#no na satkaran%i#ya: 11 (kha) pu#ja#rha: s*i#lasampanna: 12 29. lokadharma#n parityajya samadars*i# bhaved budha: 12 30. (ka) vipra#di#na#m% hita#ya#pi pa#pamakaran%i#yam 12 (kha) pun%yapathaga#mita# 13 31. pa#pakarmavipa#ka: 13 32. a#ryadhana#ni sapta 13 @008 33. s%ad% durgatayastya#jya#: 14 34. santos%a: paramam% dhanam 14 35. dhana#dhikyena du:kham 14 tatra nidars*anam 15 36. trividha#: patnyastya#jya#: 15 37. satka#rya#strividha#: patnya: 15 38. bhojanam% s*ari#rasthitima#tra#rtham 16 39. ks%eman*kara: svalpasva#pa: 16 40. catva#ri dhya#na#ni 17 41. tes%a#m% ma#ha#tmyam 17 42. prayatyam% kus*ala#ca#re 17 43. (tatra) gan*ga#jalanidars*anam 17 44. praheya#n%i pan~ca ni#varan%a#ni 18 45. dharma#gra#: yatnena#bhyasya#: 18 46. tadabhya#sopa#ya: 18 47. samyagdr%s%t%ya# tu nirva#n%am 19 48. mithya#dr%s%t%ya# durvipa#ka: 19 49. catasro viparyayadr%s%t%aya: 19 50. tr%s%n%a#'vidye jagatsr%s%t%au ka#ran%am 20 51. tri#n%i sam%yojana#ni 20 52. dhyeyam% satyacatus%t%ayam 21 53. tisra: s*iks%a#: sada#'bhyasya#: 21 54. nirva#n%a#ya matiste ced bha#vya# ka#yagata# smr%ti: 21 55. ji#vana va#yuvaccalam 22 56. bhasma#nta#ni s*ari#ra#n%i 22 57. s*ari#rasya#sya ka# katha# ! 22 58. kadali#dalanibham% bhave gamana#gamanam 23 59. kacchapanidars*anena ma#navam% janma durlabham 23 60. tatraupamyam 24 61. anuku#lasa#dhana#ya#m% saha#yakam% maha#cakracatus%t%ayam 24 62. kalya#n%amitrasan*go hi brahmacaryasya pu#raka: 24 63. as%t%a#vaks%an%a#: 25 64. ks%an%asampattyai prayatani#yam% yena punarbhavo na sya#t 25 65. punarbhave dos%a#: 26 66. sa#m%sa#rikasambandhe punarjanmaiva hetu: 26 67. aho mu#d%hasya mu#d%hata# ! 26 68. katham% sya#t ma#tr%gan%ana# ? 27 69. aindram% padamava#pya#pyante martyaloke gatirdhruva# 27 70. ks%i#n%e pun%ye martyaloke praves*a: 28 71. sumera#vus%itva#'pi ante nirayapa#ta: 28 72-73. trividha# narakaya#tana#: 28 @009 74. brahmaka#yikadevalokasukhabhoga#nantaramapyavi#cipa#ta: 29 75. su#rya-candrapadam% pra#pya#pyante'ndhantamasi pa#ta: 29 76. mr%tyumevam% vinis*citya pun%yadi#pam% praka#s*aya 30 77. rauravam% narakam% ya#nti pra#n%ino ye kuma#rgaga#: 30 78. tatra vividhadu:khavedana#na#manubhava: 31 79. taptalauhadravapa#nam 31 80. s*vabhira#kr%s%ya bhaks%an%am 31 81. na#na#vidhaki#t%adas*anam 31 82. agnau ku#s%ma#n%d%avat pa#ka: 32 83. nopades*o hi mu#rkha#n%a#m 32 84. tasmai vipa#ka#nubhavakatha# vr%tha# 32 85. tr%s%n%a# avi#cinarakayo: sa#myam 33 86. tris*atakuntanirbhedo'pi na#raki#yadu:khatula#m% na#rhati 33 87. dura#ca#ren%a na#raki#yaji#vane vr%ddhi: 33 88. dura#ca#ro'kus*alavipa#ka#na#m% bi#jam 34 89. tiryagyonis%u ja#yama#nadu:kha#na#m% varn%anam 34 90. pas*u#na#m% vadhe'nye'pi hetava: 35 91-96. pretaloke ja#yama#nadu:kha#na#m% varn%anam 35-36 97. ma#tsarya-lobha#veva du:khabhogahetu# 37 98. nirva#n%epsubhi: svargasukhamapi na#bhiva#n~chani#yam 37 99. svargatas*cyutes*cihna#ni 37 100. pr%thvi#va#so'pi du:khada: 38 101. tiryagyoni: pretayonis*ca du:khadaiva 38 102. a#suri# yonirapi du:khada# 38 103. apunarjanma yatani#yam 39 104. praya#se'sminneka# upama# 39 105. nirva#n%am% pra#pan%i#yam 39 106. bodhyan*gasaptakam 40 @010 107. prajn~a#dhya#nayoravina#bha#vitvam 40 108. das*a#vya#kr%ta# loka#: 40 109-111. prati#tyasamutpa#da: 41 112. prati#tyasamutpa#dama#ha#tmyam 42 113. a#rya#s%t%a#n*giko ma#rga: 42 114. ja#tirdu:kha# 43 115. a#ryasatyacatus%t%ayam 43 116. saddharmasa#ks%a#tka#rama#ha#tmyam 43 117. tvadi#ya# kalya#n%aka#mana# 44 118. upades*asya ga#mbhi#ryam 44 119. parin%a#mana# 44 120. a#rya#valokites*varavada#caran%i#yam 45 121. a#rya#mita#bhavadapya#caran%i#yam 45 122. jagaddhita#ya ca#rika# karan%i#ya# 46 123. pra#n%ino nirbhaya#n kr%tva# nirva#n%a pra#pan%i#yam 46 124. nigamanam 46-47 @001 nama: kuma#rabhu#ta#ya man~jus*riyai a#ryana#ga#rjunapa#dai: pran%i#ta: suhr%llekha: 1. racana#ya#: prayojanam 1. gun%asvabha#va#: kus*ala# yogya#: ! sugatades*ita#: | upades*a# vinirdis%t%a# is%t%a#: pun%ya#bhika#m%^ks%aya# || 2. bhavadartham% kr%ta#: ka#s*cid padya#na#m% racana# maya# | s*rotavya#sta#: samucita# bhavadbhi: sa#dhubuddhibhi: || 2. atra s*raddha# vidheya# 3. saugati# pratima# ka#cid yatha# da#ruvinirmita# | vijn~ai: sampu#jyate, tadvanmamaita#: kavita# hr%da# || 4. tuccha# ru#ks%a#s*ca satyo'pi na#vaheya#: kada#cana | yatas*caita#: s*ubha#: dharmacarca#ma#tra#valambita#: || @002 3. racana#ya#m% pra#ma#n%yam 5. asti pra#ma#n%yameta#sa#m% na#na#va#kyairmaha#mune: | ma#dhuryapu#rn%asandarbhe eta#: santyamr%topama#: || 6. sudha#lipte site klr%pte pra#sa#de nirmite'pyatha | candrajyotsna#n~cite bhu#yastadaujjvalyam% vibha#vyate || 4. buddhopadis%t%a#: s%ad%anusmr%taya: 7. ya# hi buddhena sandr%bdha#: s%ad%anusmr%taya: s*ubha#: | buddho dharmas*ca san*ghas*ca da#nam% s*i#lam% ca pan~cakam || 8. devata#nusmr%ti: s%as%t%hi#, pun%ya#nusmr%taya: ima#: | sas*raddhamanusmartavya#:, sagun%aughamaharnis*am || 5. das*akus*alakarmasevanam 9. ka#yena manasa# va#ca#, bhavadbhi: pratyaham% sada# | sam%sevyam% kus*alam% karma das*asan*khya#kamujjvalam || 10. sura#-maireya-madya#di ma#dakadravyavarjanam | samyaga#ji#vama#rgen%a ji#vanam% ya#payet sudhi#: || @003 6. da#napa#ramita# 11. cala#n bhogavila#sa#m%^s*ca jn~a#tva# bhiks%u#n dvija#m%^statha# | di#na#m%^s*ca suhr%do nityam% s*rayata#m% da#nama#nata: || 12. yato da#na#tigam% kin~cit na#sti vastu bhuvi kvacit | paraloke paro bandhurya#tha#rthyena mahi#yate || 7. s*i#lapa#ramita# 13. bhava#n s*i#lacyuto na#sti yadyapyetad yatha#rthakam | adus%t%a#mis*ritam% s*i#lam% tatha#pi paripa#layet || 14. buddhoktamidamatyartham% sarva#dha#ra# dhara# yatha# | tatha# s*i#lam% gun%a#na#m% tat sarva#dha#rataya# matam || @004 8. s%at% pa#ramita#: 15. da#nam% s*i#lamatha ks%a#ntirvi#ryam% dhya#nam% tatha# bhava#n | prajn~a#pa#ramita#m% vi#ks%ya jinavallokamuttaret || 9. ma#tr%-pitr%pu#ja# 16. yasmin kule sada# ma#ta# pita# sampu#jyate muda# | tatkulam% vardhate brahma#''ca#rya#di#na#m% s*ubha#s*is%a# || 17. tayo: sampu#jana#t tasya yas*o vitanute dhruvam | tatha#'nte svargasampra#ptirbhavatyeva na sam%s*aya: || 10. das*a s*i#la#nyanupa#lani#ya#ni 18. him%sa#m% cauryam% mr%s%a#m% mithya#ca#ram% ka#la#tibhojanam | madyamuccataram% talpam% na#t%yam% ma#lya#dikam% tyajet || @005 11. s*i#la#nupa#lanama#ha#tmyam 19. striyas*ca purus%a#s*ca#pi s*i#lama#rhatama#s*rita#: | as%t%a#n*gama#rgasam%yukta#: santu#posathasam%vr%ta#: || 20. tada# saumye s*ubhe ka#ma#vacara#khye manorame | devaloke janim% labdhva# devatulya# bhavanti te || 12. ma#tsarya#dis%u s*atrubha#va: 21. ma#tsaryam% kapat%am% ma#ya#m% ka#mama#lasyamunmadam | abhima#nam% ca ra#gam% ca dves%am% moham% ca kilvis%am || 22. ja#ti-ru#pa#bhima#nam% ca jn~a#nagarvam% ca yauvanam | prabhutvam% sarvamevaitacchatruvajjn~a#yate budhai: || 13. aprama#do'mr%tapadam 23. aprama#do'mr%tapadam% prama#das*ca mr%te: padam | tadetanmunina# proktam% sames%a#mupaka#rakam || 24. tasma#t kus*ala dharmasya praca#ra#rthamaharnis*am | sa#daram% sevani#yo'yam aprama#do vivekata: || @006 14. tasya ma#ha#tmyavarn%anam 25. a#san prama#dina: pu#rvam% ye pas*ca#daprama#dina: | mantavya#: sa#dhavaste hi meghamukta#mr%ta#m%s*uvat || 26. yatha# nando'n*guli#ma#la: ks%emadars*i# tathetare | kin~ca#pyudayano na#ma tatra santi nidars*anam || 15. ks%a#ntipa#ramita# 27. na ks%a#nte: sadr%s*am% kin~cit tapa: proktamatastvaya# | svakopa: parihartavyo buddhava#kyaprama#n%ata: || 28. sugata#bhimatam% caitat-"kopatya#go vis*is%yate | tattya#genaiva loke'sminnana#ga#mitvama#pyate" || 16. vairaparitya#ga: 29. amuna# bhartsito'nena ta#d%+ito'ham% jito'muna# | anena#pahr%tam% svatvamiti vairapravardhanam || @007 30. tato vairam% parityajya mitha: prema praka#s*ayet | tena saukhya#bhivr%ddhi: sya#jji#vana#nandada#yini# || 17. cittasya traividhyam 31. jale pr%thivya#m% pa#s%a#n%e'n*kitam% cittamiti tridha# | prathamam% kles*ita#na#m% vai ks%a#lana#rhamathocyate || 32. dharma#bhila#s%i cittam% tu pa#s%a#n%asadr%s*am% dr%d%ham | ubhayos*caramam% proktamuttamais*cittamuttamam || 18. pravaktr%#n%a#m% traividhyam 33. buddhokti:-"trividha#: santi pravakta#ro'tra ma#nava#: | satyava#di#, vadenmithya#va#di# cittapriyam% vaca:" || 34. tes%a#m% sa#myam% kramen%a sya#nmadhu-pus%pa-malai: saha | tes%vetaccaramam% tya#jyam% dvayam% gra#hyam% mani#s%in%a# || @008 19. catva#ra: pudgala#: 35. catva#ra: pudgala#: prokta#ste praka#s*a#t praka#s*aga#: | tamaso'tha tamoga#s*ca praka#s*a#dandhaka#raga#: || 36. tatha#ndhaka#rato bhu#ya: praka#s*a#ntagata#: khalu | etes%u prathame gra#hya#statsa#dr%s*yam% sama#caret || 20. tatra#stya#mraphalopama# 37. nara# a#mraphalapra#ya# apakva#: pakvata#n*gata#: | pakva#s*ca#pakvavad bha#nti pakva#: pakvavadeva ca || 21. parastri#dars*anam% heyam 38. parastri#dars*anam% heyam% yadi sya#d dars*anam% tada# | avastha#bhedata: kurya#nma#tr%-putrya#dibha#vana#m || @009 39. ka#ma#sakto bhaveccettanmalanmu#tra-puri#s%abhr%t | s*ari#ram% bha#vayet tasya#stena s*a#ntimava#pnuya#t || 22. kartavyas*cittanigraha: 40. yas*a:-putra-nidhi-pra#n%asama#nam% can~calam% mana: | raks%an%i#yam% sada# yena susthiram% tanniyamyate || 41. sarpavad vis%avacchastra-s*atruvacca#gnivad bhr%s*am | tyajet ka#masukham% s*as*vad viraktas*ca tato bhavet || @010 23. praheya# bhavava#sana#: 42. iccha#: ks%atiprada#: santi kimpa#kaphalavacca ta#: | jinendrokta#: paritya#jya# yatas*caita# asi#mita#: || 43. lauhas*r%n*khalaya# hya#sa#m% loka eva samantata: | gr%he sa#m%sa#rike baddho vartate bandhana#tmake || 24. yogayuktasya pra#s*astyam 44. vis%ayes%yanulipta#ni can~cala#nyasthira#n%i ca | indriya#n%i para#jitya yena taddamanam% kr%tam || 45. tatha# yena ran%e s*atrugan%o va# vijitastayo: | vijn~ai: sammanyate vi#ra: pu#rva eva mahattara: || 25. satka#yadr%s%t%igarhan%am 46. samyagjn~a#nena sandr%s%t%e yuvatya# du#s%itam% vapu: | pu#tigandhayutam% pa#tramiva#naham% ghr%n%a#spadam || 47. yuktam% navamaladva#rairalan*ka#rairalan*kr%tam | sadapyetat param% carma#sr%gasthiccha#ditam% kila || @011 26. ka#matr%s%n%a#paritya#ga: 48. yatha# ki#t%apari#ta#n*ga: kus%t%hi# kan%d%u#vinodane | vahnim% sam%sevama#no'pi na s*a#ntimadhigacchati {1} || 49. tatha# ka#mecchaya# yukta: ka#ma#nnityam% vicintayan | na para#m% s*a#ntima#pnoti ka#matr%s%n%a# bhr%s*a#yate || 27. yonis*o manaska#ra: 50. parama#rthadars*ana#rtham% vastu#na#m% sadanusmr%ti: | manasi pravidha#tavya# tadabhya#sam% prakurvata# || 51. ta#dr%s*o gun%ayukto'nyo na dharma: kas*cidunnata: | vastutattvaparijn~a#na#t parama#rtha: praka#s*ate || 28. (ka) prajn~a#-s*i#lavihi#no na satkaran%i#ya: 52. kuli#no va# suru#po va# manus%yo va# bahus*ruta: | prajn~a#-s*i#laprahi#n%as*cenna samma#namiha#rhati || @012 (kha) pu#ja#rha: s*i#lasampanna: 53. param% ya: s*i#lasampanna: prajn~a#ya#m% parinis%t%hita: | anyairgun%airvihi#no'pi loke'smin pu#jyate sada# || 29. lokadharma#n parityajya samadars*i# bhaved 54. lokajn~a ! ye's%t%a loka#khya# dharma#: khya#ta# mahi#tale | la#bho'la#bha: sukham% dukham% yas*o ninda#'yas*astatha# || 55. pras*am%sa# ceti naivete vica#ravis%aya#stava | tasma#t sarva parityajya samadars*itvama#pnuya#: || 30. vipra#di#na#m% hita#ya#pi pa#pamakaran%i#yam 56. vipra-bhiks%u-sura-sva#mi-janani#-janaka-striya#m | praja#na#mapi la#bha#rtham% na bhava#n pa#pama#caret || @013 pun%yapathaga#mita# 57. na#raki#yavipa#kasya bha#gam% kas*cit kvacit khalu | yato hi naiva gr%hn%i#ya#t tasma#t pun%yapatham% vrajet || 31. pa#pakarmavipa#ka: 58. ye pa#pam% karma kurva#n%a#statka#lam% tatphalam% na te | bhun~jate na#pi dan%d%a#rha#: samaka#lam% bhavantyapi || 59. mr%tyuka#le sama#ya#te sarvam% karmaphalam% tada# | samudbhu#tam% pura: sa#ks%a#t sma#rayatyeva dus%kr%tam || 32. a#ryadhana#ni sapta 60. munina#'bhihitam-s*raddha# s*i#lam% tya#ga: s*rutam% trapa# | prajn~a#'tha, vinayas*caite sapta#rya#n%a#m% dhanam% mahat || 61. anyat sa#dha#ran%am% yadva# dhanam% tannaiva ta#dr%s*am | tadetat parihartavyam% vyartham% jn~a#tva# nu dhi#mata# || @014 33. s%ad% durgatayastya#jya#: 62. dyu#tam% sa#ma#jiki# kri#d%a#''lasyam% vividhameva ca | maitri# dus%t%ai: samam% madyam% ra#trau paryat%anam% tatha# || 63. s%ad%eta#ni yas*ona#mana#s*aka#ni vivarjayet | durgaterhetubhu#ta#ni santyeta#ni sunis*citam || 34. santos%a: paramam% dhanam 64. deva#na#m% ma#nava#na#m% ca s*a#sta# nirdis%t%ava#nidam | santos%o dhanamutkr%s%t%am% sada# santos%ama#s*rayet || 65. santos%an~ced vidheya: sya#t, tada# ba#hyadhanena kim | va#stavam% dhanama#sa#dya satyam% hi dhanava#n bhava#n || 35. dhana#dhikyena du:kham 66. a#rya ! kasyacana#dhikye dhanasya#pi tato'dhikam | du:khama#sa#dyate yadvanna tatha#lpa#bhila#s%in%a#m || @015 tatra nidars*anam 67. na#gara#jasya ya#vatya: phan%a#sta#bhiranekas*a: | ta#vadeva param% du:kham% tadbha#ra#t tena bhujyate || 68. svabha#vata: s*atrubha#vam% dadha#na# svapatim% prati | tadvigha#tam% ca kurva#n%a#, tiraska#rapara#yan%a# || 69. sva#mini#va vilun%t%hanti# dhanam% patyu: prati#paga# | trividha#: khalvima#: patnya: paritya#jya# vis*es%ata: || 37. satka#rya#strividha#: patnya: 70. bhagini#va ca sadbha#va# sakhi#va#tma#nuran~jika# | ma#teva hitamicchanti# da#si#va#jn~a#vidha#yini# || 71. eta#dr%s*ya: striyas*cet syu: paticitta#nuga# sada# | satka#rya# nitara#meta# gr%hin%ya: kuladevata#: || @016 38. bhojana s*ari#rasthitima#tra#rtham 72. na dves%a#ya na ra#ga#yam% na mada#ya bala#ya ca | na saundarya#ya sam%sevya: sada#''ha#ro mani#s%in%a# || 73. s*ari#rasthitima#tra#rtham% bhojanam% bhes%ajopamam | sevani#yam% sada# sva#sthyam% raks%itum% naiva bhaks%itum || 39. ks%eman*kara: svalpasva#pa: 74. dinam% ya#vadatho ra#trau ya#ma#ntam% ca muhurmuhu: | s*ayitavyamas*es%en%a dharmama#carata# sata# || 75. ja#gare s*ayane nityam% kurvata# sukr%tasmr%tim | asa#phalyapatham% hitva# sa#phalyam% samava#pyate || 40. catva#ro brahmaviha#ra#: 76. maitri#-ka#run%ya-muditopeks%a#n%a#m% bha#vana# sada# | vidheya# bhavata# samyagu#rdhvabhu#merava#ptaye || 77. yadi na#sa#dyate ta#dr%kpadam% tad bhavata# dhruvam | brahmalokasukham% nu#nam% pra#ptavyam% s*a#ntimicchata# || @017 40. catva#ri dhya#na#ni 78. ka#mam% vica#ram% pri#tim% ca sukham% du:kham% samantata: | caturbhirniyatairdhya#nai: parityajya bhava#m%^stata: || 41. tes%a#m% ma#ha#tmyam 79. bra#hmama#bha#svaram% kin~ca s*ubhakr%tsnam% br%hatphalam | sama#sa#dya sura#n%a#m% ca sahabha#gitvama#pnuya#t || 42. prayatyam% kus*ala#ca#re 80. nityatvamabhila#s%itvam% pratipaks%avihi#nata# | gan%apra#dha#nyamebhis*ca pan~cabhi: su#papa#ditam || 81. kus*ala#kus*ala#khyam% ca karma pan~cavidham% smr%tam | kus*ala#caran%am% kartum% tatra yatna sama#caret || 43. tatra gan*ga#jalanidars*anam 82. alpa#m%s*alavan%ena#lpapaya:sva#do vika#ryate | param% tena na gan*ga#ya# jalaugha: sampradu#s%yate || @018 83. tathaiva#lpi#yasa# svena dus%kr%tena kr%tam% mahat | kus*alam% na#s*yate sarvam, samu#lam% tat prahi#yata#m || 44. praheya#n%i pan~ca ni#varan%a#ni 84. auddhatyamatha kaukr%tyam% vya#pa#da: stya#namr%ddhata# | ka#macchando'tha sandeha: pan~ca ni#varan%a#nyapi || 85. lun%t%haka#ni smr%ta#nyeta#nyatra pun%yadhanasya ca | sam%vimr%s*ya hr%da# dhi#rai: paritya#jya#ni du#rata: || 45. dharma#gra# yatnena#bhyasani#ya#: 86. s*raddha# vi#rya smr%ti: prajn~a# sama#dhis*ceti pan~ca te | dharma#gra#: kathita# yes%a#m% yatna#dabhya#sama#caret || 87. yatas*caita# balaprakhya# agra#s*ca#pi sami#rita#: | es%a#mabhya#sato vijn~a: param% pun%yamava#pnute || 46. tadabhya#sopa#ya: 88. vya#dhim% jara#m% mr%tim% ces%t%aviyogam% ca#priya#gamam | karma tasya phalam% loke nu#nam% svi#kurute jana: || @019 89. va#ramva#ramidam% dhya#tva# dhruvam% tatpratipaks%ata: | ahan*ka#ro hr%dudbhu#to ja#yate no kada#cana || 47. samyagdr%s%t%ya# nirva#n%am 90. yadi svargamatho moks%am% bhava#n labdhumabhi#psate | samyagdr%s%t%estada#'bhya#sam% vidadhya#daprama#data: || 48. mithya#dr%s%t%ya# durvipa#ka: 91. mithya#dr%s%t%i: sada#ca#ri# bhavannapi ca pudgala: | durvipa#kam% sama#pnoti sarvama#tmaprati#pagam || 92. idam% vedyam-manus%yo'yam% vastuto jagati#tale | du:khyanityo hyana#tma# ca#s*ucis*ca#tis*ayam% yata: || 49. catasro viparyaya-dr%s%t%aya: 93. sa smr%teranupastha#na#d, aprastha#na#t smr%testatha# | viparyaye patatyatra dos%adr%s%t%icatus%t%aye || @020 94. buddhenoddhos%itam-"ru#pam% na#tma#, na#tma# ca ru#pabhr%t | na#tma# ru#pe sthito na#pi ru#pama#tmani va# sthitam || 95. evameva pare skandha#s*catva#ro'pi ca ru#pavat | s*u#nya# eva sthita#: santi" bodhyam% tattvamidam% param || 50. tr%s%n%a#vidye jagatsr%s%t%au ka#ran%am 96. skandha# no nirmita#: santi ka#lena#pi yadr%cchaya# | na prakr%tya#, svabha#vena nes*varen%a#pyahetuna# || 97. es%a#mutpattirastyatra#vidyaya# tr%s%n%ayodita# | etad bodhyamas*es%en%a tatpraha#n%ecchuna# sata# || 51. tri#n%i sam%yojana#ni 98. s*i#lavratapara#mars*a:, svas*ari#rasya dars*anam | viparyaya#khyados%en%a, vicikitsa# tathaiva ca || 99. es%a#m% sam%yojanam% kim% va# traya#n%a#mapi dehina#m | nirva#n%anagaradva#ra pratirodhakamucyate || @021 52. dhyeyam% satyacatus%t%ayam 100. nirva#n%am% nirbharam% svasmin tasmai na#nyasya hetuta# | tacchi#la-s*ravan%a-dhya#nairdhyeyam% satyacatus%t%ayam || 53. tisra: s*iks%a#: sada#'bhyasya#: 101. adhis*i#lamadhiprajn~amadhicittamiti trayam | tasya s*iks%a# sada#'bhyasya# yata: sa# pra#timoks%ika# || 102. ekapan~cas*ata# caikas*atam% s*iks%a# api dhruvam | asminneva sama#vis%t%a# vis*is%t%akramapu#rvika#: || 54. nirva#n%a#ya matiste ced bha#vya# ka#yagata# smr%ti: 103. tatha#gatena bho ra#jannetatka#yagata# smr%ti: | buddhatva#va#ptaye nu#nam% sugamo'dhva# praki#rttita: || 104. smr%tihi#nataya# sarve dharma# nas*yanti s*a#s*vata#: | tasma#d yatnena sam%raks%ya# smr%tires%a# sana#tani# || @022 55. ji#vanam% va#yuvaccalam 105. ji#vanam% va#yuvegodyajjalabudbudavaccalam | anityam% ca tatha# naikaba#dha#yuktamaharnis*am || 106. s*va#sa-pras*va#sasam%yogasuptasya manujasya ca | ja#garteravaka#s*o ha# ! bhu#yo labhyeta va# na va# || 56. bhasma#nta#ni s*ari#ra#n%i 107. idam% s*ari#ram% bhasma#ntam% s*us%kam% va# ji#rn%ata#m% gatam | atha#to va#'s*ucipra#yam% ni:sa#ramiti budhyata#m || 108. evam% pu#rn%ataya#'pu#rn%a nas*varam% galadan*gakam | pr%thagbha#va#s*rayam% dharmapari#tam% parigan%yata#m || 57. s*ari#rasya#'sya ka# katha# ! 109. pr%thvi# merugiris*caiva maha#bdhis*cais%a dehabhr%t | saptasu#ryodayajva#lojjvalad bhasmi#kr%ta#kr%ti: || @023 110. naiva#vas*is%yate nu#nam% yada# tad durbalo jana: | kathames%o'vas*is%yeta va#rta# tadvis%aya# vr%tha# || 58. kadali#dalanirbha bhave gamana#gamanam 111. ittham% sarvamanityam% tadana#tma#s*aran%am% tatha# | ana#tham% stha#nahi#nam% ca pariheyam% samantata: || 112. kadali#samani:sa#ra# gamana#gamanakriya# | tato mukto viraktas*ca bhava#n bhu#ya#nnarottama ! || 59. kacchapanidars*anena ma#navam% janma durlabham 113. plavama#nayugacchidre samudra#mbhasi dustare | kacchapasya yatha# kan%t%hapraves*o dus%karastatha# || 114. tiryagyonerapeks%a#to ma#navam% janma durlabham | tannarendra ! bhava#n kr%tva# saddharma phalamas*nuta#m || @024 60. tatraupamyam 115. maha#rgham% ratnapa#tram% yas*charditena pradu#s%ayet | tanmu#lyamanabhijn~a#ya sa mu#d%ho'tis*ayo mata: || 116. tato'pyatitara#m% mu#d%ha: so'sti yo ma#navam% janu: | sampra#pya kurute nityam% pa#pama#ptavigarhitam || 61. anuku#lasa#dhana#ya#m% saha#yakam% maha#cakracatus%t%ayam 117. pratiru#pa#tmake des*e niva#sa: sajjana#s*raya: | pran%idha#nam% nijam% pu#rva kr%tam% pun%yamapi svata: || 118. bhavannis%t%hamidam% s*res%t%ham% maha#cakracatus%t%ayam | etada#s*ritya kartavyo yatno ni:s*reyasaptaye || 62. kalya#mitrasan*go brahmacaryapu#raka: 119. muninoktamidam% tattvam-kalya#n%asuhr%da#s*raya: | brahmacaryavrata#pu#rttistata: satpurus%am% s*rayet || 120. yato buddha#s*rayen%aiva pu#rn%a# s*a#ntirava#pyate | taya# nirva#n%asampra#pti: sarvadu:kha#t pramocanam || @025 63. as%t%a#vaks%an%a#: 121. mithya#dr%s%t%igrahastiryagyoni: pretajanustatha# | naraka#nta:samutpattirabuddha#nutpa#dapattanam || 122. di#rgha#yurdevayonis*ca mlecchatvam% mu#kateti ca | es%u janmagraho nvas%t%a#vaks%an%a#: kathita# ime || 64. ks%an%asampattyai prayatani#yam yena punarbhavo na sya#t 123. taddos%arahitam% pra#ptam% bhavata# ma#navam% vapu: | ta#dr%s*aks%an%asampattim% tata: sampra#pya modata#m || 124. vidha#tum% kus*alam% karma#vaka#s*o bhavato'ntike | tat punarjanmavaimukhyamava#ptum% ces%t%ata#miha || @026 65. punarbhave dos%a#: 125. a#ryes%t%a vastuno'pra#ptirmr%tirvya#dhirjara#dikam | na#na#du:khaikamu#lam% tad yad bhave punara#gama: || 126. viraktas*ca bhava#nasma#d bhaveda#gamana#dapi | tadgatam% dos%ameka#m%s*ama#karn%ayatu kevalam || 66. sa#m%sa#rikasambandhe punarjanmaiva hetu: 127. sam%sa#re'smin pita# putro ma#ta# patni# ripu: suhr%t | kada#cijja#yate nu#nam% janmana: parivartana#t || 128. evam% janmapara#vr%ttirbhavati#ti sunis*citam | atas*ca#va#game kas*cit kutas*cinna#sti nis*caya: || 67. aho mu#d%hasya mu#d%hata# ! 129. caturabdhyadhikam% stanyam% svama#turapibad dhruvam | pratyekam% ma#navo yadyapyatha#pya#va#gama#nuga: || 130. tadarthamasakr%t pa#tum% tato'pi pracuram% paya: | aho ra#trindivam% bhra#myan yatate'tra pr%thagjana: || @027 68. katham% sya#t ma#tr%gan%ana# ! 131. pratyekam% pra#n%ina: svi#yo yo'sthipun~ja: samedhita: | sumerorapi di#rgho'sau janma-janma#ntara#rjita: || 132. badari#phalaka#ka#ramr%ttika#gulikoccayam | kim% nirma#ya vidhi#yeta svama#tr%gan%ana# para# || 133. ana#dika#latasta#dr%ggan%ite vihite'pyatha | maha#pr%thvi# bhavedes%a# na parya#pta# kada#cana || 69. aindra padamava#pya#pi ante martyalokatirdhruva# 134. bhavan s*akro'pi loke'smin pu#jyo bhu#tva#pi karman%a# | puna: pr%thvi#madhis*ritya pracyuto bhavati dhruvam || 135. cakravarti# nr%po bhu#tva# samudra#ntadhara#dhipa: | punara#va#game sthitva# da#sata#m% ya#ti ja#tucit || @028 70. ks%i#n%e pun%ye martyaloke praves*a: 136. svargakanya#stana#bhogakat%ispars*am% cirantanam | sa#nandamanubhu#ya#pi bhu#yo narakamr%cchati || 137. tatra yantrais*ca nis%pis%ya nikr%tya#tyantada#run%am | vedana#m% ma#rmiki#m% bhum%kte ci#tka#ram% tanutetara#m | 71. sumera#vus%itva#pyante nirayapa#ta: 138. pes*ale sukhade ramye sumero: s*ikhare'pi ca | suciram% pa#dasam%spars*a#nandama#da#ya bhu#yasa# || 139. kukku#le niraye kin~ca kun%ape patita: puna: | du:saham% du:khama#pnoti vaivas*yena#tikars%ita: || 72-73. vividha# narakaya#tana#: 140. svargastri#bhi: samam% kri#d%a#m% kr%tva#'smin nandane vane | asipatravanairbhu#ya: pa#n%ipa#da#dikartanam || @029 141. sva:stri#bhi: sundari#bhis*ca parita: parives%t%ita: | svarn%apadma#mbhasi sna#tva# manda#kinya#m% manorame || 142. punarvaitaran%i#nadya#m% patitva# bhi#s%an%e'mbuni | asahyam% vikat%am% ta#pam% sod%humutplavate bhr%s*am || 74. brahmaka#yikadevalokasukhabhoga#nantaramavi#cipa#ta: 143. devalokagatam% ka#masukham% brahmatvanirbharam | vi#tara#gapara#nandam% sampra#pya#pi puna: puna: || 144. avi#cina#raki#ya#gni#ndhani#bhu#ya nirantaram | santa#pa#tis*ayam% nu#nam% pra#pnuvan du#yatetara#m || 75. su#rya-candrapada pra#pya#pyante'ndhaka#rapa#ta: 145. su#ryacandrapadam% pra#pya svas*ari#rapraka#s*ata: | lokama#lokitam% kr%tva# punarghoratamo'ntare || @030 146. vinipatya#ndhavat kles*amanubhu#ya bhava#rn%ave | na dras%t%um% s*akyate samyak svahasto'pi prasa#rita: || 76. mr%tyumevam% vinis*ritya pun%yadi#pam% praka#s*aya 147. evam% hyaniyate ka#le jn~a#tva# mr%tyo: sama#gamam | manova#kka#yajam% pun%yam% trividham% kus*ala#tmakam || 148. pradi#papratimam% nityama#rya ! dha#ryamaharnis*am | candra#rkas*u#nye tamasi gamyameka#kina# yata: || 77. rauravam% narakam% ya#nti pra#n%ino ye kuma#rgaga#: 149. kus*alaklis%t%akarma#n%a: pun%yapracyutama#nasa#: | dus*caritren%a sam%yukta#: pra#n%ino ye kuma#rgaga#: || 150. san~ji#ve ka#lasu#tre ca prata#pe raurave'pi ca | san*gha#te'vi#cike na#mni narake ya#nti te dhruvam || @031 78. tatra vividhadu:khavedana#na#manubhava: 151. kas*cinnis%pi#d%yate tu#rn%a tilavat ko'pi cu#rn%avat | pis%yate kas*cidanyas*ca#sina# san~chidyate dvidha# || 152. ti#ks%n%acchurikaya# kas*cidanyas*chinno vida#ryate | ittham% ca#tis*ayam% kas%t%am% labhyate pra#n%ina#'muna# || 79. taptalauhadravapa#nam 153. itthamanyo galallauharasastapto nipa#yyate | jvalada#yasas*an*ku#tthai: kan%t%akai: ko'pi da#ryate || 80. s*vabhira#kr%s%ya bhaks%an%am 154. ko'pi lauhamayairdantai: s*vabhira#kr%s%ya bhaks%yate | ti#ks%n%acan~cunakhai: s*yenairvivas*o'nyo nigr%hyate || 81. na#na#vidhaki#t%adam%s*anam 155. ko'pi na#na#vidhai: ki#t%airvis%a#ktairdas*anairnijai: | sandas*ya#titara#m% pi#d%a+#prado gha#to vidhi#yate || @032 156. tena san~ja#tagha#tena pi#d%a#dhikyena ca#rdita: | va#ramva#ram% lut%han bhu#mya#ma#rtas*ci#tkurutetara#m || 82. agnau ku#s%ma#n%d%avat pa#ka: 157. kas*cidujjvaladin*ga#lapun~je prajva#lyate ciram | tanmukham% pu#ryate taptai: sphulin*gairapi nirdayam || 158. kas*cidanya: s*iro ni#cai: pa#da#vuccairvidha#ya ca | lauhakumbhe nipa#tya#dha: ku#s%ma#n%d%a iva pa#cyate || 83. nopades*o hi mu#rkha#n%a#m 159. ya: pa#pa#tma# mr%to bhu#tva# ka#la#ntanarakam% gata: | pacyama#no'pi no bhi#to na#raki#ya#tidu:khata: || 160. kulis*aprakr%tirdhr%s%t%a: sa es%a parikathyate | tatkr%te nopades*a#na#m% sa#rthakyam% parama#rthata: || 84. tasmai vipa#ka#nubhavakatha# vr%tha# ! 161. narakasya yada# citram% dr%s%t%va# s*rutva# ca santatam | smr%tva# tadvis%aye bhu#ya: pat%hitva#pi nirantaram || @033 162. tatsvaru#pam% vilokya#tha yas*ca bhi#to bhavis%yati | tada# tasya vipa#kasya#nubhavastvatkr%te vr%tha# || 85. tr%s%n%a#-avi#ci-narakayo: sa#myam 163. yatha# sarvasukhes%veka# ks%i#n%anandi# vis*is%yate | tatha# du:khes%vavi#cya#khyam% narakam% da#run%am% param || 86. tris*atakuntanirbhedo'pi na#raki#yadu:khatula#m% na#rhati 164. jagatyasmin yadekasmin dine kas*cicchata#dhikai: | kuntairnirbhidyate ti#ks%n%airdr%d%ham% cenmarmabhedakai: || 165. na tada#pi sa tad dukham% na#raki#yamanantakam | kala#ma#tramapi jn~a#tum% s*aknuya#d vastuta: svata: || 87. dura#ca#ren%a na#rakaji#vane vr%ddhi: 166. du:saham% caivamatyantam% da#run%am% du:khaja#lakam | s*atakot%yabdaparyantam% bhun~ja#n'pi jano bhuvi || @034 167. ya#vacca#kus*alam% pa#pakarma ks%i#n%am% na ja#yate | ta#vanno ji#vana#dasma#nna#raki#ya#t pramucyate || 88. dura#ca#ro'kus*ala#na#m% phala#na#m% bi#jam 168. es%a#makus*ala#na#m% ca phala#na#m% bi#jamucyate | manova#kka#yavihito dura#ca#ro'tra kevalam || 169. bhava#n kutra#pi kena#pi balena#pyan%uma#trakam | ta#dr%s*o bhavitum% naiva praya#sam% kuruta#m% khalu || 89. tiryagyonis%u ja#yama#nadu:kha#na#m% varn%anam 170. tiryagyonau hatirbandho ma#ran%am% pi#d%a+na#dikam | na#na#du:kha#ni sahya#ni bhavanti pracita#nyapi || 171. s*a#ntikr%tkus*alatya#gam% kurvanto jantavo hat%ha#t | nirdayam% bhaks%ayantyete sama#kramya parasparam || @035 90. pas*u#na#m% vadhe'nye'pi hetava: 172. mauktikorn%a#sthirakta#ktama#m%sacarma#dina# kr%te | hanyante pas*ava: ke'pi manus%yairmr%gaya#cchala#t || 173. caran%airmus%t%ibhi: kin~ca kas*a#bhis*ca#m%kus*aistatha# | manus%ya#n%a#m% kr%te ca#nye nipa#tyante'vas*i#kr%ta#: || 91-96. pretaloke ja#yama#na#na#m% du:kha#na#m% varn%anam 174. pretaloke'bhi#s%t%asya vastuno'bha#vato bhr%s*am | tr%s%a#-bubhuks%a#-s*i#tos%n%ai: kla#ntya# du:khamava#pyate || 175. giritulyodara: kas*cit su#ci#cchidramukha#nana: | bubhuks%a#pi#d%i+to rauti bhoktum% s*akterabha#vata: || 176. kasyacicca tana#vasthi-carmama#tram% na kin~cana | s*us%kata#ladrumaprakhyam% s*iras*coccairvilokyate || @036 177. kasyacicca mukhe vahni: pratinaktam% jvalatyalam | tapta#sya patita#ha#rastasyais%a# sikata# mata# || 178. kebhyas*cittu malotsargo rakta#dyapi na labhyate | tai: pretais*ca mitho hatva# gri#vottham% pa#yu pi#yate || 179. gri#s%martos*candrama# us%n%atara: preta#tmana#m% kr%te | tatha# haimantika: su#ryastatpura: s*i#tala#yate || 180. pretadr%s%t%in*gata#: sadya: phalavanto'pi pa#dapa#: | phalahi#na#s*ca ja#yante nadya: s*us%katalodaka#: || 181. dus%karmapa#s*abaddha#na#m% kes%a#n~cid dehadha#rin%a#m | pra#n%airvars%asahasra#n%i sada# du:kham% prabhujyate || @037 97. ma#tsarya-lobha#veva du:khabhogaka#ran%am 182. ittham% preta#tmana#m% na#na#du:khabhogasya ka#ran%am | buddhoktya#'na#ryama#tsarya-lobha eveti nis*citam || 98. nirva#n%epsubhi: svargasukhamapi na#bhiva#n~chani#yam 183. yadyapi svargatam% bhu#ya: sukham% kinnu mr%ticyute: | du:kham% ca#titara#m% tasma#nmanasyevam% vicintya ca || 184. a#rya#: ks%i#n%am% sukhasvargagatam% tr%s%n%onmukhi#kr%tam | na#bhiva#n~cheyuratyantam% ka#m#ks%anta: paramam% padam || 99. svargatas*cyutes*cihna#ni 185. vapudurvarn%ata# kim% va# sva#sane'pyaruci: para# | pus%pasragji#rn%ata# vastre ma#linyam% rajasa#''vr%tti: || 186. pan~caita#ni nimitta#ni svargatas*ca mr%ticyute: | mr%tyuka#le'bhija#yante devalokaniva#sina#m || @038 100. pr%thvi#va#so'pi du:khada: 187. ima#nyeva pr%thivya#m% ca va#sina#m% pra#n%ina#mapi | mr%tyuka#ran%atulya#ni sambhavanti samantata: || 188. kus*alam% karma cet kin~cit pu#rvato na#vas*is%yate | tada# te devaloka#cca sambhu#ya pracyuta#: puna: || 101. tiryagyoni: pretayonis*ca du:khadaiva 189. vivas*a# vihata#s*a#s*ca pas*us%u pretayonis%u | narakes%u ca sam%va#sam% vidha#tum% nipatantyami# || 102. a#suri# yonirapi kas%t%ada# 190. asures%vapi ca#tyantam% kas%t%am% ma#nasikam% smr%tam | yataste prajvalayantya#ra#d vi#ks%ya daivatavaibhavam || 191. buddhimantas*ca santo'pi svagatya#varan%a#dime | satyasandars*anam% kartumasamartha# bhavantyaho ! || @039 103. apunarjanmane yatani#yam 192. gatera#va#gamasyettham% tasma#ddhetornirantaram | deves%u ma#naves%vevam% narakes%u pas*us%vapi || 193. pretes%u ca janim% labdhva# na sus%t%hu pratitis%t%hati | yatastatra janernaikadu:khapa#tratvama#pyate || 104. etasmin praya#se eka# upama# 194. svas*irovastra sam%lagnamakasma#dagnimapyatha | s*a#ntam% kartum% praha#ya#pi tyaktva# tanu-manohitam || 195. apunarjanmane yatna: kartavya: parama#rthina# | yatas*ca#sma#t param% na#nyaduttamam% sya#t prayojanam || 105. nirva#n%a pra#pan%i#yam 196. s*i#la-prajn~a#-sama#dhi#na#m% ma#dhyamena vilaks%an%am | ajaram% ca#'maram% kin~ca#ks%ayam% jyotirmayam% s*ubham || @040 197. pr%thvi#-tejo-marut-su#rya-candrebhyo'pi para#t param | nirmalam% ca padam% divyam% nirva#n%am% pra#pyamuccakai: || 106. bodhyan*gasaptakam 198. smr%tis*ca dharmavicayo vi#rya pri#tis*ca s*a#s*vati# | pras*rabdhis*ca sama#dhis*copeks%a# bodhyan*gasaptakam || 199. saptaita#ni ca nirva#n%asampra#pte: sa#dhana#nyapi | vijn~ai: kus*alamu#la#ni santi#tyukta#ni sarvata: || 107. prajn~a#dhya#nayoravina#bha#vitvam 200. vina# prajn~a#m% na ca dhya#nam% sambha#vyam%, dhya#namantara# | prajn~a#'pyasambhava# tasma#dubhayorhetuta# mata# || 201. prajn~a# dhya#nadvayam% yatra vidyate tatkr%te tvayam | bhava#bdhirgos%padi#bhu#to ja#yate na#tra sam%s*aya: || 108. das*a#vya#kr%ta# loka#: 202. a#dityabandhuna# tena buddhenokta#: pura# das*a | loka# avya#kr%ta#stes%a#m% vidheyam% naiva cintanam || @041 203. yatastaccintanenaiva#s*a#ntam% cittamaharnis*am | sarvatha# tadvimuktyartham% yatani#yam% manasvina# || 109-111. prati#tyasamutpa#da: 204. `avidya#ka#ran%a#datra sam%ska#ra:'-muniruktava#n | sam%ska#ren%a ca vijn~a#nam% na#maru#pe ca tena te || 205. na#maru#pa#tmaka#ddhetora#yatanam% punaruccitam | tatka#ran%asamudbhu#ta: spars*astena ca vedana# || 206. taya# tr%s%n%odbhavo bhu#yastayopa#da#namis%yate | upa#da#na#d bhavastasma#jja#tirjanmeti kathyate || 207. ja#tya# jara# mr%ti: s*oka: paridevo mano'rati: | is%t%avastuviyogas*ca, vina#s*as*copaja#yate || 208. eta#nyasan*khyadu:kha#ni pun~ji#bhu#ta#ni janmana# | tanna#s*a#deva sarves%a#m% nirodha: sukaro bhavet || @042 112. prati#tyasamutpa#dama#ha#tmyam 209. ya: prati#tyasamutpa#da: sa gambhi#ratamo mata: | buddhenokte tripit%ake maha#rdha ratnamuttamam || 210. yas*cainam% samyaga#locya hr%dayena#vadha#rayet | buddhopadis%t%atattva#na#m% sa sa#ram% pas*yati dhruvam || 113. a#ryo's%t%a#n*giko ma#rga: 211. samyagdr%s%t%is*ca san*kalpa: karma#nto vacanam% tatha# | samyaga#ji#vika# samyakprayatna: smr%tireva ca || 212. samyaksama#dhirityete ma#rga# as%t%a#n*gika# mata#: | samyagete bha#vani#ya# yata: s*a#ntiprada# ime || 114. ja#tirdu:kha# 213. idam% janma param% du:kham% tr%s%n%aiva#mus%ya ka#ran%am | tannirodha: para# muktistasma#t tr%s%n%a#m% parityajet || 214. tr%s%n%a#nirodhasampra#ptyai yatna: ka#ryo nirantaram | a#rya#s%t%a#n*gikama#rga#ste tadartham% muninodita#: || 115. a#ryasatyacatus%t%ayam 215. yatani#yamidam% jn~a#tuma#ryasatyacatus%t%ayam | evametat sama#jn~a#ya nityam% yatra mahi#yate || 216. ra#jyasampattibhokta#ro gr%hin%o'pi tadanvaya#t | klis%t%am% bhava#bdhim% tartum% vai s*aknuvanti prayatnata: || 116. saddharmasa#ks%a#tka#rama#ha#tmyam 217. sa#ks%a#tkurvanti ye kecit dharmamenam% mahodayam | svarga#tte punara#varttya na#ya#nti dharan%i#talam || 218. na sasyaphalavat tehi nirgacchantyavani#tala#t | alpodyogena te kles*a#dhi#na#: santi pr%thagjana#: || @044 117. tvadi#ya# kalya#n%aka#mana# 219. na#dhikam% vaktumastyatra bhayahi#na ! bhavatkr%te | kalya#n%am% nikhilam% kartumupades*astvayam% smr%ta: || 220. svacittadamanam% ka#rya bhagava#nu#civa#nidam | sarvakarmaikamu#lam% hi cittameva nigadyate || 118. upades*asya ga#mbhi#ryam 221. yanmaya# patrake hyasminnupadis%t%amanuttamam | dus%karam% tattu bhiks%u#n%a#m% kr%te'pi prathita#tmana#m || 222. ato'tra yasya#caran%am% kurute tatparo bhava#n | ji#vanam% saphalam% kurya#t sada#ca#rapara#yan%a: || 119. parin%a#mana# 223. sarvairanus%t%hitam% karma pratyekam% kus*alam% kila | anumodya svayam% svena trividham% sukr%tam% kr%tam || @045 224. ka#yena manasa# va#ca# yat sada#caran%am% mahat | buddhatvapra#ptaye tasya kriyata#m% paris*i#lanam || 120. a#rya#valokites*varavada#caran%i#yam 225. tada#'nena bhava#n pun%yara#s*ina# vihitena ca | deva#na#m% ca manus%ya#n%a#m% bhu#tva# yoges*vara: puna: || 226. janma-janma#ntares%vevamasan*khyes%u paribhraman | a#rya#valokites*asya caritra sadr%s*am% caran || 121. a#rya#mita#bhavada#caran%i#yam 227. na#na#du:khasama#kra#ntamanugra#hya jagat samam | janma caiva#ntimam% labdha# ni:s*es%am% kles*ama#trakam || 228. vya#dhi va#rdhakara#ga#didves%amoha#dikam% param | du#ri#kr%tya praka#s*eta sa bhava#namita#bhavat || 229. ta#dr%s*as*ca bhava#n bhu#tva# buddhaks%etre padam% dadhat | jaganna#tho'mita#yus*ca ciram% bhavatu bha#svara: || @046 122. jagaddhita#ya ca#rika# karan%i#ya# 230. prajn~aya# s*i#la-da#na#bhya#m% samupa#rjitamujjalam | devaloke'ntariks%e ca samprasa#rya yas*o nijam || 231. pr%thivya#m% ma#nava#: svarge deva# ye va# sada# nava#: | surastri#bhi: samam% nityam% li#na# vais%ayike sukhe || 123. pra#n%ino nirbhaya#n kr%tva# nirva#n%am% pra#pan%i#yam 232. ta#n pras*a#nta#n vidha#ya#nye pra#n%ina: kles*api#d%ita#: | janma-mr%tyumayam% tes%a#m% du#ri#kartumalam% param || 233. jinendratvamabhi#ti ca#jara kim% ca#maram% ca tat | nirupadhis*es%anirva#n%am% pra#pnuya#nma#navottama ! || 124. nigamanam 234. a#ca#ryana#ga#rjunasampran%i#to lekha: suhr%nmodakara: pras*asta: | sampres%ito mitravara#ya ra#jn~e sama#ptimatra#gamada#ttasa#ra: || @047 235. s*ri#sarvajn~a#nadevas*copa#dhya#yo bha#ratodbhava: | vamde dpalarcegas*ca#nuva#dam% vis*adam% vyadha#t || @048 ye dharma# hetuprabhava# hetum% tes%a#m% tatha#gato hyavadat | tes%a#m% ca yo nirodha evam%va#di# maha#s*raman%a: || -a#yus%ma#n as*vajit @049 [##HINDI TEXT##]